सुबन्तावली ?ब्राह्मणवर

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणवरः ब्राह्मणवरौ ब्राह्मणवराः
सम्बोधनम्ब्राह्मणवर ब्राह्मणवरौ ब्राह्मणवराः
द्वितीयाब्राह्मणवरम् ब्राह्मणवरौ ब्राह्मणवरान्
तृतीयाब्राह्मणवरेण ब्राह्मणवराभ्याम् ब्राह्मणवरैः ब्राह्मणवरेभिः
चतुर्थीब्राह्मणवराय ब्राह्मणवराभ्याम् ब्राह्मणवरेभ्यः
पञ्चमीब्राह्मणवरात् ब्राह्मणवराभ्याम् ब्राह्मणवरेभ्यः
षष्ठीब्राह्मणवरस्य ब्राह्मणवरयोः ब्राह्मणवराणाम्
सप्तमीब्राह्मणवरे ब्राह्मणवरयोः ब्राह्मणवरेषु

समास ब्राह्मणवर

अव्यय ॰ब्राह्मणवरम् ॰ब्राह्मणवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria