सुबन्तावली ?ब्राह्मणवध

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणवधः ब्राह्मणवधौ ब्राह्मणवधाः
सम्बोधनम्ब्राह्मणवध ब्राह्मणवधौ ब्राह्मणवधाः
द्वितीयाब्राह्मणवधम् ब्राह्मणवधौ ब्राह्मणवधान्
तृतीयाब्राह्मणवधेन ब्राह्मणवधाभ्याम् ब्राह्मणवधैः ब्राह्मणवधेभिः
चतुर्थीब्राह्मणवधाय ब्राह्मणवधाभ्याम् ब्राह्मणवधेभ्यः
पञ्चमीब्राह्मणवधात् ब्राह्मणवधाभ्याम् ब्राह्मणवधेभ्यः
षष्ठीब्राह्मणवधस्य ब्राह्मणवधयोः ब्राह्मणवधानाम्
सप्तमीब्राह्मणवधे ब्राह्मणवधयोः ब्राह्मणवधेषु

समास ब्राह्मणवध

अव्यय ॰ब्राह्मणवधम् ॰ब्राह्मणवधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria