सुबन्तावली ?ब्राह्मणवाचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणवाचनम् ब्राह्मणवाचने ब्राह्मणवाचनानि
सम्बोधनम्ब्राह्मणवाचन ब्राह्मणवाचने ब्राह्मणवाचनानि
द्वितीयाब्राह्मणवाचनम् ब्राह्मणवाचने ब्राह्मणवाचनानि
तृतीयाब्राह्मणवाचनेन ब्राह्मणवाचनाभ्याम् ब्राह्मणवाचनैः
चतुर्थीब्राह्मणवाचनाय ब्राह्मणवाचनाभ्याम् ब्राह्मणवाचनेभ्यः
पञ्चमीब्राह्मणवाचनात् ब्राह्मणवाचनाभ्याम् ब्राह्मणवाचनेभ्यः
षष्ठीब्राह्मणवाचनस्य ब्राह्मणवाचनयोः ब्राह्मणवाचनानाम्
सप्तमीब्राह्मणवाचने ब्राह्मणवाचनयोः ब्राह्मणवाचनेषु

समास ब्राह्मणवाचन

अव्यय ॰ब्राह्मणवाचनम् ॰ब्राह्मणवाचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria