सुबन्तावली ?ब्राह्मणसत्तम

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणसत्तमः ब्राह्मणसत्तमौ ब्राह्मणसत्तमाः
सम्बोधनम्ब्राह्मणसत्तम ब्राह्मणसत्तमौ ब्राह्मणसत्तमाः
द्वितीयाब्राह्मणसत्तमम् ब्राह्मणसत्तमौ ब्राह्मणसत्तमान्
तृतीयाब्राह्मणसत्तमेन ब्राह्मणसत्तमाभ्याम् ब्राह्मणसत्तमैः ब्राह्मणसत्तमेभिः
चतुर्थीब्राह्मणसत्तमाय ब्राह्मणसत्तमाभ्याम् ब्राह्मणसत्तमेभ्यः
पञ्चमीब्राह्मणसत्तमात् ब्राह्मणसत्तमाभ्याम् ब्राह्मणसत्तमेभ्यः
षष्ठीब्राह्मणसत्तमस्य ब्राह्मणसत्तमयोः ब्राह्मणसत्तमानाम्
सप्तमीब्राह्मणसत्तमे ब्राह्मणसत्तमयोः ब्राह्मणसत्तमेषु

समास ब्राह्मणसत्तम

अव्यय ॰ब्राह्मणसत्तमम् ॰ब्राह्मणसत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria