सुबन्तावली ब्राह्मणसर्वस्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणसर्वस्वम् ब्राह्मणसर्वस्वे ब्राह्मणसर्वस्वानि
सम्बोधनम्ब्राह्मणसर्वस्व ब्राह्मणसर्वस्वे ब्राह्मणसर्वस्वानि
द्वितीयाब्राह्मणसर्वस्वम् ब्राह्मणसर्वस्वे ब्राह्मणसर्वस्वानि
तृतीयाब्राह्मणसर्वस्वेन ब्राह्मणसर्वस्वाभ्याम् ब्राह्मणसर्वस्वैः
चतुर्थीब्राह्मणसर्वस्वाय ब्राह्मणसर्वस्वाभ्याम् ब्राह्मणसर्वस्वेभ्यः
पञ्चमीब्राह्मणसर्वस्वात् ब्राह्मणसर्वस्वाभ्याम् ब्राह्मणसर्वस्वेभ्यः
षष्ठीब्राह्मणसर्वस्वस्य ब्राह्मणसर्वस्वयोः ब्राह्मणसर्वस्वानाम्
सप्तमीब्राह्मणसर्वस्वे ब्राह्मणसर्वस्वयोः ब्राह्मणसर्वस्वेषु

समास ब्राह्मणसर्वस्व

अव्यय ॰ब्राह्मणसर्वस्वम् ॰ब्राह्मणसर्वस्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria