सुबन्तावली ?ब्राह्मणसम्भाष

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणसम्भाषम् ब्राह्मणसम्भाषे ब्राह्मणसम्भाषाणि
सम्बोधनम्ब्राह्मणसम्भाष ब्राह्मणसम्भाषे ब्राह्मणसम्भाषाणि
द्वितीयाब्राह्मणसम्भाषम् ब्राह्मणसम्भाषे ब्राह्मणसम्भाषाणि
तृतीयाब्राह्मणसम्भाषेण ब्राह्मणसम्भाषाभ्याम् ब्राह्मणसम्भाषैः
चतुर्थीब्राह्मणसम्भाषाय ब्राह्मणसम्भाषाभ्याम् ब्राह्मणसम्भाषेभ्यः
पञ्चमीब्राह्मणसम्भाषात् ब्राह्मणसम्भाषाभ्याम् ब्राह्मणसम्भाषेभ्यः
षष्ठीब्राह्मणसम्भाषस्य ब्राह्मणसम्भाषयोः ब्राह्मणसम्भाषाणाम्
सप्तमीब्राह्मणसम्भाषे ब्राह्मणसम्भाषयोः ब्राह्मणसम्भाषेषु

समास ब्राह्मणसम्भाष

अव्यय ॰ब्राह्मणसम्भाषम् ॰ब्राह्मणसम्भाषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria