सुबन्तावली ?ब्राह्मणपुत्रक

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणपुत्रकः ब्राह्मणपुत्रकौ ब्राह्मणपुत्रकाः
सम्बोधनम्ब्राह्मणपुत्रक ब्राह्मणपुत्रकौ ब्राह्मणपुत्रकाः
द्वितीयाब्राह्मणपुत्रकम् ब्राह्मणपुत्रकौ ब्राह्मणपुत्रकान्
तृतीयाब्राह्मणपुत्रकेण ब्राह्मणपुत्रकाभ्याम् ब्राह्मणपुत्रकैः ब्राह्मणपुत्रकेभिः
चतुर्थीब्राह्मणपुत्रकाय ब्राह्मणपुत्रकाभ्याम् ब्राह्मणपुत्रकेभ्यः
पञ्चमीब्राह्मणपुत्रकात् ब्राह्मणपुत्रकाभ्याम् ब्राह्मणपुत्रकेभ्यः
षष्ठीब्राह्मणपुत्रकस्य ब्राह्मणपुत्रकयोः ब्राह्मणपुत्रकाणाम्
सप्तमीब्राह्मणपुत्रके ब्राह्मणपुत्रकयोः ब्राह्मणपुत्रकेषु

समास ब्राह्मणपुत्रक

अव्यय ॰ब्राह्मणपुत्रकम् ॰ब्राह्मणपुत्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria