सुबन्तावली ?ब्राह्मणपथ

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणपथः ब्राह्मणपथौ ब्राह्मणपथाः
सम्बोधनम्ब्राह्मणपथ ब्राह्मणपथौ ब्राह्मणपथाः
द्वितीयाब्राह्मणपथम् ब्राह्मणपथौ ब्राह्मणपथान्
तृतीयाब्राह्मणपथेन ब्राह्मणपथाभ्याम् ब्राह्मणपथैः ब्राह्मणपथेभिः
चतुर्थीब्राह्मणपथाय ब्राह्मणपथाभ्याम् ब्राह्मणपथेभ्यः
पञ्चमीब्राह्मणपथात् ब्राह्मणपथाभ्याम् ब्राह्मणपथेभ्यः
षष्ठीब्राह्मणपथस्य ब्राह्मणपथयोः ब्राह्मणपथानाम्
सप्तमीब्राह्मणपथे ब्राह्मणपथयोः ब्राह्मणपथेषु

समास ब्राह्मणपथ

अव्यय ॰ब्राह्मणपथम् ॰ब्राह्मणपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria