सुबन्तावली ?ब्राह्मणमुखीन

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणमुखीनः ब्राह्मणमुखीनौ ब्राह्मणमुखीनाः
सम्बोधनम्ब्राह्मणमुखीन ब्राह्मणमुखीनौ ब्राह्मणमुखीनाः
द्वितीयाब्राह्मणमुखीनम् ब्राह्मणमुखीनौ ब्राह्मणमुखीनान्
तृतीयाब्राह्मणमुखीनेन ब्राह्मणमुखीनाभ्याम् ब्राह्मणमुखीनैः ब्राह्मणमुखीनेभिः
चतुर्थीब्राह्मणमुखीनाय ब्राह्मणमुखीनाभ्याम् ब्राह्मणमुखीनेभ्यः
पञ्चमीब्राह्मणमुखीनात् ब्राह्मणमुखीनाभ्याम् ब्राह्मणमुखीनेभ्यः
षष्ठीब्राह्मणमुखीनस्य ब्राह्मणमुखीनयोः ब्राह्मणमुखीनानाम्
सप्तमीब्राह्मणमुखीने ब्राह्मणमुखीनयोः ब्राह्मणमुखीनेषु

समास ब्राह्मणमुखीन

अव्यय ॰ब्राह्मणमुखीनम् ॰ब्राह्मणमुखीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria