सुबन्तावली ?ब्राह्मणकुल

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणकुलम् ब्राह्मणकुले ब्राह्मणकुलानि
सम्बोधनम्ब्राह्मणकुल ब्राह्मणकुले ब्राह्मणकुलानि
द्वितीयाब्राह्मणकुलम् ब्राह्मणकुले ब्राह्मणकुलानि
तृतीयाब्राह्मणकुलेन ब्राह्मणकुलाभ्याम् ब्राह्मणकुलैः
चतुर्थीब्राह्मणकुलाय ब्राह्मणकुलाभ्याम् ब्राह्मणकुलेभ्यः
पञ्चमीब्राह्मणकुलात् ब्राह्मणकुलाभ्याम् ब्राह्मणकुलेभ्यः
षष्ठीब्राह्मणकुलस्य ब्राह्मणकुलयोः ब्राह्मणकुलानाम्
सप्तमीब्राह्मणकुले ब्राह्मणकुलयोः ब्राह्मणकुलेषु

समास ब्राह्मणकुल

अव्यय ॰ब्राह्मणकुलम् ॰ब्राह्मणकुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria