सुबन्तावली ?ब्राह्मणकारका

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणकारका ब्राह्मणकारके ब्राह्मणकारकाः
सम्बोधनम्ब्राह्मणकारके ब्राह्मणकारके ब्राह्मणकारकाः
द्वितीयाब्राह्मणकारकाम् ब्राह्मणकारके ब्राह्मणकारकाः
तृतीयाब्राह्मणकारकया ब्राह्मणकारकाभ्याम् ब्राह्मणकारकाभिः
चतुर्थीब्राह्मणकारकायै ब्राह्मणकारकाभ्याम् ब्राह्मणकारकाभ्यः
पञ्चमीब्राह्मणकारकायाः ब्राह्मणकारकाभ्याम् ब्राह्मणकारकाभ्यः
षष्ठीब्राह्मणकारकायाः ब्राह्मणकारकयोः ब्राह्मणकारकाणाम्
सप्तमीब्राह्मणकारकायाम् ब्राह्मणकारकयोः ब्राह्मणकारकासु

अव्यय ॰ब्राह्मणकारकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria