सुबन्तावली ?ब्राह्मणकृत

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणकृतः ब्राह्मणकृतौ ब्राह्मणकृताः
सम्बोधनम्ब्राह्मणकृत ब्राह्मणकृतौ ब्राह्मणकृताः
द्वितीयाब्राह्मणकृतम् ब्राह्मणकृतौ ब्राह्मणकृतान्
तृतीयाब्राह्मणकृतेन ब्राह्मणकृताभ्याम् ब्राह्मणकृतैः ब्राह्मणकृतेभिः
चतुर्थीब्राह्मणकृताय ब्राह्मणकृताभ्याम् ब्राह्मणकृतेभ्यः
पञ्चमीब्राह्मणकृतात् ब्राह्मणकृताभ्याम् ब्राह्मणकृतेभ्यः
षष्ठीब्राह्मणकृतस्य ब्राह्मणकृतयोः ब्राह्मणकृतानाम्
सप्तमीब्राह्मणकृते ब्राह्मणकृतयोः ब्राह्मणकृतेषु

समास ब्राह्मणकृत

अव्यय ॰ब्राह्मणकृतम् ॰ब्राह्मणकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria