सुबन्तावली ?ब्राह्मणजा

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणजा ब्राह्मणजे ब्राह्मणजाः
सम्बोधनम्ब्राह्मणजे ब्राह्मणजे ब्राह्मणजाः
द्वितीयाब्राह्मणजाम् ब्राह्मणजे ब्राह्मणजाः
तृतीयाब्राह्मणजया ब्राह्मणजाभ्याम् ब्राह्मणजाभिः
चतुर्थीब्राह्मणजायै ब्राह्मणजाभ्याम् ब्राह्मणजाभ्यः
पञ्चमीब्राह्मणजायाः ब्राह्मणजाभ्याम् ब्राह्मणजाभ्यः
षष्ठीब्राह्मणजायाः ब्राह्मणजयोः ब्राह्मणजानाम्
सप्तमीब्राह्मणजायाम् ब्राह्मणजयोः ब्राह्मणजासु

अव्यय ॰ब्राह्मणजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria