सुबन्तावली ?ब्राह्मणहिता

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणहिता ब्राह्मणहिते ब्राह्मणहिताः
सम्बोधनम्ब्राह्मणहिते ब्राह्मणहिते ब्राह्मणहिताः
द्वितीयाब्राह्मणहिताम् ब्राह्मणहिते ब्राह्मणहिताः
तृतीयाब्राह्मणहितया ब्राह्मणहिताभ्याम् ब्राह्मणहिताभिः
चतुर्थीब्राह्मणहितायै ब्राह्मणहिताभ्याम् ब्राह्मणहिताभ्यः
पञ्चमीब्राह्मणहितायाः ब्राह्मणहिताभ्याम् ब्राह्मणहिताभ्यः
षष्ठीब्राह्मणहितायाः ब्राह्मणहितयोः ब्राह्मणहितानाम्
सप्तमीब्राह्मणहितायाम् ब्राह्मणहितयोः ब्राह्मणहितासु

अव्यय ॰ब्राह्मणहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria