सुबन्तावली ?ब्राह्मणधन

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणधनम् ब्राह्मणधने ब्राह्मणधनानि
सम्बोधनम्ब्राह्मणधन ब्राह्मणधने ब्राह्मणधनानि
द्वितीयाब्राह्मणधनम् ब्राह्मणधने ब्राह्मणधनानि
तृतीयाब्राह्मणधनेन ब्राह्मणधनाभ्याम् ब्राह्मणधनैः
चतुर्थीब्राह्मणधनाय ब्राह्मणधनाभ्याम् ब्राह्मणधनेभ्यः
पञ्चमीब्राह्मणधनात् ब्राह्मणधनाभ्याम् ब्राह्मणधनेभ्यः
षष्ठीब्राह्मणधनस्य ब्राह्मणधनयोः ब्राह्मणधनानाम्
सप्तमीब्राह्मणधने ब्राह्मणधनयोः ब्राह्मणधनेषु

समास ब्राह्मणधन

अव्यय ॰ब्राह्मणधनम् ॰ब्राह्मणधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria