सुबन्तावली ?ब्राह्मणभोजनविधि

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणभोजनविधिः ब्राह्मणभोजनविधी ब्राह्मणभोजनविधयः
सम्बोधनम्ब्राह्मणभोजनविधे ब्राह्मणभोजनविधी ब्राह्मणभोजनविधयः
द्वितीयाब्राह्मणभोजनविधिम् ब्राह्मणभोजनविधी ब्राह्मणभोजनविधीन्
तृतीयाब्राह्मणभोजनविधिना ब्राह्मणभोजनविधिभ्याम् ब्राह्मणभोजनविधिभिः
चतुर्थीब्राह्मणभोजनविधये ब्राह्मणभोजनविधिभ्याम् ब्राह्मणभोजनविधिभ्यः
पञ्चमीब्राह्मणभोजनविधेः ब्राह्मणभोजनविधिभ्याम् ब्राह्मणभोजनविधिभ्यः
षष्ठीब्राह्मणभोजनविधेः ब्राह्मणभोजनविध्योः ब्राह्मणभोजनविधीनाम्
सप्तमीब्राह्मणभोजनविधौ ब्राह्मणभोजनविध्योः ब्राह्मणभोजनविधिषु

समास ब्राह्मणभोजनविधि

अव्यय ॰ब्राह्मणभोजनविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria