सुबन्तावली ?ब्राह्मणभक्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणभक्तम् ब्राह्मणभक्ते ब्राह्मणभक्तानि
सम्बोधनम्ब्राह्मणभक्त ब्राह्मणभक्ते ब्राह्मणभक्तानि
द्वितीयाब्राह्मणभक्तम् ब्राह्मणभक्ते ब्राह्मणभक्तानि
तृतीयाब्राह्मणभक्तेन ब्राह्मणभक्ताभ्याम् ब्राह्मणभक्तैः
चतुर्थीब्राह्मणभक्ताय ब्राह्मणभक्ताभ्याम् ब्राह्मणभक्तेभ्यः
पञ्चमीब्राह्मणभक्तात् ब्राह्मणभक्ताभ्याम् ब्राह्मणभक्तेभ्यः
षष्ठीब्राह्मणभक्तस्य ब्राह्मणभक्तयोः ब्राह्मणभक्तानाम्
सप्तमीब्राह्मणभक्ते ब्राह्मणभक्तयोः ब्राह्मणभक्तेषु

समास ब्राह्मणभक्त

अव्यय ॰ब्राह्मणभक्तम् ॰ब्राह्मणभक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria