सुबन्तावली ?ब्राह्मणाच्छंस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणाच्छंस्यम् ब्राह्मणाच्छंस्ये ब्राह्मणाच्छंस्यानि
सम्बोधनम्ब्राह्मणाच्छंस्य ब्राह्मणाच्छंस्ये ब्राह्मणाच्छंस्यानि
द्वितीयाब्राह्मणाच्छंस्यम् ब्राह्मणाच्छंस्ये ब्राह्मणाच्छंस्यानि
तृतीयाब्राह्मणाच्छंस्येन ब्राह्मणाच्छंस्याभ्याम् ब्राह्मणाच्छंस्यैः
चतुर्थीब्राह्मणाच्छंस्याय ब्राह्मणाच्छंस्याभ्याम् ब्राह्मणाच्छंस्येभ्यः
पञ्चमीब्राह्मणाच्छंस्यात् ब्राह्मणाच्छंस्याभ्याम् ब्राह्मणाच्छंस्येभ्यः
षष्ठीब्राह्मणाच्छंस्यस्य ब्राह्मणाच्छंस्ययोः ब्राह्मणाच्छंस्यानाम्
सप्तमीब्राह्मणाच्छंस्ये ब्राह्मणाच्छंस्ययोः ब्राह्मणाच्छंस्येषु

समास ब्राह्मणाच्छंस्य

अव्यय ॰ब्राह्मणाच्छंस्यम् ॰ब्राह्मणाच्छंस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria