सुबन्तावली ब्राह्मणाच्छंसिन्

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणाच्छंसी ब्राह्मणाच्छंसिनौ ब्राह्मणाच्छंसिनः
सम्बोधनम्ब्राह्मणाच्छंसिन् ब्राह्मणाच्छंसिनौ ब्राह्मणाच्छंसिनः
द्वितीयाब्राह्मणाच्छंसिनम् ब्राह्मणाच्छंसिनौ ब्राह्मणाच्छंसिनः
तृतीयाब्राह्मणाच्छंसिना ब्राह्मणाच्छंसिभ्याम् ब्राह्मणाच्छंसिभिः
चतुर्थीब्राह्मणाच्छंसिने ब्राह्मणाच्छंसिभ्याम् ब्राह्मणाच्छंसिभ्यः
पञ्चमीब्राह्मणाच्छंसिनः ब्राह्मणाच्छंसिभ्याम् ब्राह्मणाच्छंसिभ्यः
षष्ठीब्राह्मणाच्छंसिनः ब्राह्मणाच्छंसिनोः ब्राह्मणाच्छंसिनाम्
सप्तमीब्राह्मणाच्छंसिनि ब्राह्मणाच्छंसिनोः ब्राह्मणाच्छंसिषु

समास ब्राह्मणाच्छंसि

अव्यय ॰ब्राह्मणाच्छंसि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria