Declension table of brāhmaṇācchaṃsin

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇācchaṃsī brāhmaṇācchaṃsinau brāhmaṇācchaṃsinaḥ
Vocativebrāhmaṇācchaṃsin brāhmaṇācchaṃsinau brāhmaṇācchaṃsinaḥ
Accusativebrāhmaṇācchaṃsinam brāhmaṇācchaṃsinau brāhmaṇācchaṃsinaḥ
Instrumentalbrāhmaṇācchaṃsinā brāhmaṇācchaṃsibhyām brāhmaṇācchaṃsibhiḥ
Dativebrāhmaṇācchaṃsine brāhmaṇācchaṃsibhyām brāhmaṇācchaṃsibhyaḥ
Ablativebrāhmaṇācchaṃsinaḥ brāhmaṇācchaṃsibhyām brāhmaṇācchaṃsibhyaḥ
Genitivebrāhmaṇācchaṃsinaḥ brāhmaṇācchaṃsinoḥ brāhmaṇācchaṃsinām
Locativebrāhmaṇācchaṃsini brāhmaṇācchaṃsinoḥ brāhmaṇācchaṃsiṣu

Compound brāhmaṇācchaṃsi -

Adverb -brāhmaṇācchaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria