सुबन्तावली ?ब्राह्मणाच्छंसीया

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणाच्छंसीया ब्राह्मणाच्छंसीये ब्राह्मणाच्छंसीयाः
सम्बोधनम्ब्राह्मणाच्छंसीये ब्राह्मणाच्छंसीये ब्राह्मणाच्छंसीयाः
द्वितीयाब्राह्मणाच्छंसीयाम् ब्राह्मणाच्छंसीये ब्राह्मणाच्छंसीयाः
तृतीयाब्राह्मणाच्छंसीयया ब्राह्मणाच्छंसीयाभ्याम् ब्राह्मणाच्छंसीयाभिः
चतुर्थीब्राह्मणाच्छंसीयायै ब्राह्मणाच्छंसीयाभ्याम् ब्राह्मणाच्छंसीयाभ्यः
पञ्चमीब्राह्मणाच्छंसीयायाः ब्राह्मणाच्छंसीयाभ्याम् ब्राह्मणाच्छंसीयाभ्यः
षष्ठीब्राह्मणाच्छंसीयायाः ब्राह्मणाच्छंसीययोः ब्राह्मणाच्छंसीयानाम्
सप्तमीब्राह्मणाच्छंसीयायाम् ब्राह्मणाच्छंसीययोः ब्राह्मणाच्छंसीयासु

अव्यय ॰ब्राह्मणाच्छंसीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria