सुबन्तावली ?ब्राह्मणाच्छंसीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणाच्छंसीयम् ब्राह्मणाच्छंसीये ब्राह्मणाच्छंसीयानि
सम्बोधनम्ब्राह्मणाच्छंसीय ब्राह्मणाच्छंसीये ब्राह्मणाच्छंसीयानि
द्वितीयाब्राह्मणाच्छंसीयम् ब्राह्मणाच्छंसीये ब्राह्मणाच्छंसीयानि
तृतीयाब्राह्मणाच्छंसीयेन ब्राह्मणाच्छंसीयाभ्याम् ब्राह्मणाच्छंसीयैः
चतुर्थीब्राह्मणाच्छंसीयाय ब्राह्मणाच्छंसीयाभ्याम् ब्राह्मणाच्छंसीयेभ्यः
पञ्चमीब्राह्मणाच्छंसीयात् ब्राह्मणाच्छंसीयाभ्याम् ब्राह्मणाच्छंसीयेभ्यः
षष्ठीब्राह्मणाच्छंसीयस्य ब्राह्मणाच्छंसीययोः ब्राह्मणाच्छंसीयानाम्
सप्तमीब्राह्मणाच्छंसीये ब्राह्मणाच्छंसीययोः ब्राह्मणाच्छंसीयेषु

समास ब्राह्मणाच्छंसीय

अव्यय ॰ब्राह्मणाच्छंसीयम् ॰ब्राह्मणाच्छंसीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria