Declension table of ?bositavyā

Deva

FeminineSingularDualPlural
Nominativebositavyā bositavye bositavyāḥ
Vocativebositavye bositavye bositavyāḥ
Accusativebositavyām bositavye bositavyāḥ
Instrumentalbositavyayā bositavyābhyām bositavyābhiḥ
Dativebositavyāyai bositavyābhyām bositavyābhyaḥ
Ablativebositavyāyāḥ bositavyābhyām bositavyābhyaḥ
Genitivebositavyāyāḥ bositavyayoḥ bositavyānām
Locativebositavyāyām bositavyayoḥ bositavyāsu

Adverb -bositavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria