Declension table of ?bosiṣyantī

Deva

FeminineSingularDualPlural
Nominativebosiṣyantī bosiṣyantyau bosiṣyantyaḥ
Vocativebosiṣyanti bosiṣyantyau bosiṣyantyaḥ
Accusativebosiṣyantīm bosiṣyantyau bosiṣyantīḥ
Instrumentalbosiṣyantyā bosiṣyantībhyām bosiṣyantībhiḥ
Dativebosiṣyantyai bosiṣyantībhyām bosiṣyantībhyaḥ
Ablativebosiṣyantyāḥ bosiṣyantībhyām bosiṣyantībhyaḥ
Genitivebosiṣyantyāḥ bosiṣyantyoḥ bosiṣyantīnām
Locativebosiṣyantyām bosiṣyantyoḥ bosiṣyantīṣu

Compound bosiṣyanti - bosiṣyantī -

Adverb -bosiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria