Declension table of ?bosiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebosiṣyamāṇaḥ bosiṣyamāṇau bosiṣyamāṇāḥ
Vocativebosiṣyamāṇa bosiṣyamāṇau bosiṣyamāṇāḥ
Accusativebosiṣyamāṇam bosiṣyamāṇau bosiṣyamāṇān
Instrumentalbosiṣyamāṇena bosiṣyamāṇābhyām bosiṣyamāṇaiḥ bosiṣyamāṇebhiḥ
Dativebosiṣyamāṇāya bosiṣyamāṇābhyām bosiṣyamāṇebhyaḥ
Ablativebosiṣyamāṇāt bosiṣyamāṇābhyām bosiṣyamāṇebhyaḥ
Genitivebosiṣyamāṇasya bosiṣyamāṇayoḥ bosiṣyamāṇānām
Locativebosiṣyamāṇe bosiṣyamāṇayoḥ bosiṣyamāṇeṣu

Compound bosiṣyamāṇa -

Adverb -bosiṣyamāṇam -bosiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria