Declension table of ?bosanīya

Deva

NeuterSingularDualPlural
Nominativebosanīyam bosanīye bosanīyāni
Vocativebosanīya bosanīye bosanīyāni
Accusativebosanīyam bosanīye bosanīyāni
Instrumentalbosanīyena bosanīyābhyām bosanīyaiḥ
Dativebosanīyāya bosanīyābhyām bosanīyebhyaḥ
Ablativebosanīyāt bosanīyābhyām bosanīyebhyaḥ
Genitivebosanīyasya bosanīyayoḥ bosanīyānām
Locativebosanīye bosanīyayoḥ bosanīyeṣu

Compound bosanīya -

Adverb -bosanīyam -bosanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria