Declension table of ?bolyamāna

Deva

NeuterSingularDualPlural
Nominativebolyamānam bolyamāne bolyamānāni
Vocativebolyamāna bolyamāne bolyamānāni
Accusativebolyamānam bolyamāne bolyamānāni
Instrumentalbolyamānena bolyamānābhyām bolyamānaiḥ
Dativebolyamānāya bolyamānābhyām bolyamānebhyaḥ
Ablativebolyamānāt bolyamānābhyām bolyamānebhyaḥ
Genitivebolyamānasya bolyamānayoḥ bolyamānānām
Locativebolyamāne bolyamānayoḥ bolyamāneṣu

Compound bolyamāna -

Adverb -bolyamānam -bolyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria