Declension table of ?bolya

Deva

MasculineSingularDualPlural
Nominativebolyaḥ bolyau bolyāḥ
Vocativebolya bolyau bolyāḥ
Accusativebolyam bolyau bolyān
Instrumentalbolyena bolyābhyām bolyaiḥ bolyebhiḥ
Dativebolyāya bolyābhyām bolyebhyaḥ
Ablativebolyāt bolyābhyām bolyebhyaḥ
Genitivebolyasya bolyayoḥ bolyānām
Locativebolye bolyayoḥ bolyeṣu

Compound bolya -

Adverb -bolyam -bolyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria