Declension table of ?bolitavat

Deva

MasculineSingularDualPlural
Nominativebolitavān bolitavantau bolitavantaḥ
Vocativebolitavan bolitavantau bolitavantaḥ
Accusativebolitavantam bolitavantau bolitavataḥ
Instrumentalbolitavatā bolitavadbhyām bolitavadbhiḥ
Dativebolitavate bolitavadbhyām bolitavadbhyaḥ
Ablativebolitavataḥ bolitavadbhyām bolitavadbhyaḥ
Genitivebolitavataḥ bolitavatoḥ bolitavatām
Locativebolitavati bolitavatoḥ bolitavatsu

Compound bolitavat -

Adverb -bolitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria