Declension table of ?bolayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebolayiṣyamāṇam bolayiṣyamāṇe bolayiṣyamāṇāni
Vocativebolayiṣyamāṇa bolayiṣyamāṇe bolayiṣyamāṇāni
Accusativebolayiṣyamāṇam bolayiṣyamāṇe bolayiṣyamāṇāni
Instrumentalbolayiṣyamāṇena bolayiṣyamāṇābhyām bolayiṣyamāṇaiḥ
Dativebolayiṣyamāṇāya bolayiṣyamāṇābhyām bolayiṣyamāṇebhyaḥ
Ablativebolayiṣyamāṇāt bolayiṣyamāṇābhyām bolayiṣyamāṇebhyaḥ
Genitivebolayiṣyamāṇasya bolayiṣyamāṇayoḥ bolayiṣyamāṇānām
Locativebolayiṣyamāṇe bolayiṣyamāṇayoḥ bolayiṣyamāṇeṣu

Compound bolayiṣyamāṇa -

Adverb -bolayiṣyamāṇam -bolayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria