सुबन्तावली ?बोलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबोलयिष्यमाणः बोलयिष्यमाणौ बोलयिष्यमाणाः
सम्बोधनम्बोलयिष्यमाण बोलयिष्यमाणौ बोलयिष्यमाणाः
द्वितीयाबोलयिष्यमाणम् बोलयिष्यमाणौ बोलयिष्यमाणान्
तृतीयाबोलयिष्यमाणेन बोलयिष्यमाणाभ्याम् बोलयिष्यमाणैः बोलयिष्यमाणेभिः
चतुर्थीबोलयिष्यमाणाय बोलयिष्यमाणाभ्याम् बोलयिष्यमाणेभ्यः
पञ्चमीबोलयिष्यमाणात् बोलयिष्यमाणाभ्याम् बोलयिष्यमाणेभ्यः
षष्ठीबोलयिष्यमाणस्य बोलयिष्यमाणयोः बोलयिष्यमाणानाम्
सप्तमीबोलयिष्यमाणे बोलयिष्यमाणयोः बोलयिष्यमाणेषु

समास बोलयिष्यमाण

अव्यय ॰बोलयिष्यमाणम् ॰बोलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria