Declension table of ?bolayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebolayiṣyamāṇaḥ bolayiṣyamāṇau bolayiṣyamāṇāḥ
Vocativebolayiṣyamāṇa bolayiṣyamāṇau bolayiṣyamāṇāḥ
Accusativebolayiṣyamāṇam bolayiṣyamāṇau bolayiṣyamāṇān
Instrumentalbolayiṣyamāṇena bolayiṣyamāṇābhyām bolayiṣyamāṇaiḥ bolayiṣyamāṇebhiḥ
Dativebolayiṣyamāṇāya bolayiṣyamāṇābhyām bolayiṣyamāṇebhyaḥ
Ablativebolayiṣyamāṇāt bolayiṣyamāṇābhyām bolayiṣyamāṇebhyaḥ
Genitivebolayiṣyamāṇasya bolayiṣyamāṇayoḥ bolayiṣyamāṇānām
Locativebolayiṣyamāṇe bolayiṣyamāṇayoḥ bolayiṣyamāṇeṣu

Compound bolayiṣyamāṇa -

Adverb -bolayiṣyamāṇam -bolayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria