Declension table of ?bodiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebodiṣyamāṇā bodiṣyamāṇe bodiṣyamāṇāḥ
Vocativebodiṣyamāṇe bodiṣyamāṇe bodiṣyamāṇāḥ
Accusativebodiṣyamāṇām bodiṣyamāṇe bodiṣyamāṇāḥ
Instrumentalbodiṣyamāṇayā bodiṣyamāṇābhyām bodiṣyamāṇābhiḥ
Dativebodiṣyamāṇāyai bodiṣyamāṇābhyām bodiṣyamāṇābhyaḥ
Ablativebodiṣyamāṇāyāḥ bodiṣyamāṇābhyām bodiṣyamāṇābhyaḥ
Genitivebodiṣyamāṇāyāḥ bodiṣyamāṇayoḥ bodiṣyamāṇānām
Locativebodiṣyamāṇāyām bodiṣyamāṇayoḥ bodiṣyamāṇāsu

Adverb -bodiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria