Declension table of ?bodhyamānā

Deva

FeminineSingularDualPlural
Nominativebodhyamānā bodhyamāne bodhyamānāḥ
Vocativebodhyamāne bodhyamāne bodhyamānāḥ
Accusativebodhyamānām bodhyamāne bodhyamānāḥ
Instrumentalbodhyamānayā bodhyamānābhyām bodhyamānābhiḥ
Dativebodhyamānāyai bodhyamānābhyām bodhyamānābhyaḥ
Ablativebodhyamānāyāḥ bodhyamānābhyām bodhyamānābhyaḥ
Genitivebodhyamānāyāḥ bodhyamānayoḥ bodhyamānānām
Locativebodhyamānāyām bodhyamānayoḥ bodhyamānāsu

Adverb -bodhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria