Declension table of ?bodhyamāna

Deva

MasculineSingularDualPlural
Nominativebodhyamānaḥ bodhyamānau bodhyamānāḥ
Vocativebodhyamāna bodhyamānau bodhyamānāḥ
Accusativebodhyamānam bodhyamānau bodhyamānān
Instrumentalbodhyamānena bodhyamānābhyām bodhyamānaiḥ bodhyamānebhiḥ
Dativebodhyamānāya bodhyamānābhyām bodhyamānebhyaḥ
Ablativebodhyamānāt bodhyamānābhyām bodhyamānebhyaḥ
Genitivebodhyamānasya bodhyamānayoḥ bodhyamānānām
Locativebodhyamāne bodhyamānayoḥ bodhyamāneṣu

Compound bodhyamāna -

Adverb -bodhyamānam -bodhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria