Declension table of ?bodhya

Deva

NeuterSingularDualPlural
Nominativebodhyam bodhye bodhyāni
Vocativebodhya bodhye bodhyāni
Accusativebodhyam bodhye bodhyāni
Instrumentalbodhyena bodhyābhyām bodhyaiḥ
Dativebodhyāya bodhyābhyām bodhyebhyaḥ
Ablativebodhyāt bodhyābhyām bodhyebhyaḥ
Genitivebodhyasya bodhyayoḥ bodhyānām
Locativebodhye bodhyayoḥ bodhyeṣu

Compound bodhya -

Adverb -bodhyam -bodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria