Declension table of ?bodhitavat

Deva

MasculineSingularDualPlural
Nominativebodhitavān bodhitavantau bodhitavantaḥ
Vocativebodhitavan bodhitavantau bodhitavantaḥ
Accusativebodhitavantam bodhitavantau bodhitavataḥ
Instrumentalbodhitavatā bodhitavadbhyām bodhitavadbhiḥ
Dativebodhitavate bodhitavadbhyām bodhitavadbhyaḥ
Ablativebodhitavataḥ bodhitavadbhyām bodhitavadbhyaḥ
Genitivebodhitavataḥ bodhitavatoḥ bodhitavatām
Locativebodhitavati bodhitavatoḥ bodhitavatsu

Compound bodhitavat -

Adverb -bodhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria