Declension table of bodhitaru

Deva

MasculineSingularDualPlural
Nominativebodhitaruḥ bodhitarū bodhitaravaḥ
Vocativebodhitaro bodhitarū bodhitaravaḥ
Accusativebodhitarum bodhitarū bodhitarūn
Instrumentalbodhitaruṇā bodhitarubhyām bodhitarubhiḥ
Dativebodhitarave bodhitarubhyām bodhitarubhyaḥ
Ablativebodhitaroḥ bodhitarubhyām bodhitarubhyaḥ
Genitivebodhitaroḥ bodhitarvoḥ bodhitarūṇām
Locativebodhitarau bodhitarvoḥ bodhitaruṣu

Compound bodhitaru -

Adverb -bodhitaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria