Declension table of ?bodhitā

Deva

FeminineSingularDualPlural
Nominativebodhitā bodhite bodhitāḥ
Vocativebodhite bodhite bodhitāḥ
Accusativebodhitām bodhite bodhitāḥ
Instrumentalbodhitayā bodhitābhyām bodhitābhiḥ
Dativebodhitāyai bodhitābhyām bodhitābhyaḥ
Ablativebodhitāyāḥ bodhitābhyām bodhitābhyaḥ
Genitivebodhitāyāḥ bodhitayoḥ bodhitānām
Locativebodhitāyām bodhitayoḥ bodhitāsu

Adverb -bodhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria