Declension table of bodhisena

Deva

MasculineSingularDualPlural
Nominativebodhisenaḥ bodhisenau bodhisenāḥ
Vocativebodhisena bodhisenau bodhisenāḥ
Accusativebodhisenam bodhisenau bodhisenān
Instrumentalbodhisenena bodhisenābhyām bodhisenaiḥ bodhisenebhiḥ
Dativebodhisenāya bodhisenābhyām bodhisenebhyaḥ
Ablativebodhisenāt bodhisenābhyām bodhisenebhyaḥ
Genitivebodhisenasya bodhisenayoḥ bodhisenānām
Locativebodhisene bodhisenayoḥ bodhiseneṣu

Compound bodhisena -

Adverb -bodhisenam -bodhisenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria