सुबन्तावली ?बोधिसङ्घाराम

Roma

पुमान्एकद्विबहु
प्रथमाबोधिसङ्घारामः बोधिसङ्घारामौ बोधिसङ्घारामाः
सम्बोधनम्बोधिसङ्घाराम बोधिसङ्घारामौ बोधिसङ्घारामाः
द्वितीयाबोधिसङ्घारामम् बोधिसङ्घारामौ बोधिसङ्घारामान्
तृतीयाबोधिसङ्घारामेण बोधिसङ्घारामाभ्याम् बोधिसङ्घारामैः बोधिसङ्घारामेभिः
चतुर्थीबोधिसङ्घारामाय बोधिसङ्घारामाभ्याम् बोधिसङ्घारामेभ्यः
पञ्चमीबोधिसङ्घारामात् बोधिसङ्घारामाभ्याम् बोधिसङ्घारामेभ्यः
षष्ठीबोधिसङ्घारामस्य बोधिसङ्घारामयोः बोधिसङ्घारामाणाम्
सप्तमीबोधिसङ्घारामे बोधिसङ्घारामयोः बोधिसङ्घारामेषु

समास बोधिसङ्घाराम

अव्यय ॰बोधिसङ्घारामम् ॰बोधिसङ्घारामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria