Declension table of bodhidharma

Deva

MasculineSingularDualPlural
Nominativebodhidharmaḥ bodhidharmau bodhidharmāḥ
Vocativebodhidharma bodhidharmau bodhidharmāḥ
Accusativebodhidharmam bodhidharmau bodhidharmān
Instrumentalbodhidharmeṇa bodhidharmābhyām bodhidharmaiḥ bodhidharmebhiḥ
Dativebodhidharmāya bodhidharmābhyām bodhidharmebhyaḥ
Ablativebodhidharmāt bodhidharmābhyām bodhidharmebhyaḥ
Genitivebodhidharmasya bodhidharmayoḥ bodhidharmāṇām
Locativebodhidharme bodhidharmayoḥ bodhidharmeṣu

Compound bodhidharma -

Adverb -bodhidharmam -bodhidharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria