Declension table of bodhicitta

Deva

NeuterSingularDualPlural
Nominativebodhicittam bodhicitte bodhicittāni
Vocativebodhicitta bodhicitte bodhicittāni
Accusativebodhicittam bodhicitte bodhicittāni
Instrumentalbodhicittena bodhicittābhyām bodhicittaiḥ
Dativebodhicittāya bodhicittābhyām bodhicittebhyaḥ
Ablativebodhicittāt bodhicittābhyām bodhicittebhyaḥ
Genitivebodhicittasya bodhicittayoḥ bodhicittānām
Locativebodhicitte bodhicittayoḥ bodhicitteṣu

Compound bodhicitta -

Adverb -bodhicittam -bodhicittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria