Declension table of bodhicaryāvatāra

Deva

NeuterSingularDualPlural
Nominativebodhicaryāvatāram bodhicaryāvatāre bodhicaryāvatārāṇi
Vocativebodhicaryāvatāra bodhicaryāvatāre bodhicaryāvatārāṇi
Accusativebodhicaryāvatāram bodhicaryāvatāre bodhicaryāvatārāṇi
Instrumentalbodhicaryāvatāreṇa bodhicaryāvatārābhyām bodhicaryāvatāraiḥ
Dativebodhicaryāvatārāya bodhicaryāvatārābhyām bodhicaryāvatārebhyaḥ
Ablativebodhicaryāvatārāt bodhicaryāvatārābhyām bodhicaryāvatārebhyaḥ
Genitivebodhicaryāvatārasya bodhicaryāvatārayoḥ bodhicaryāvatārāṇām
Locativebodhicaryāvatāre bodhicaryāvatārayoḥ bodhicaryāvatāreṣu

Compound bodhicaryāvatāra -

Adverb -bodhicaryāvatāram -bodhicaryāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria