Declension table of ?bodhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebodhiṣyamāṇam bodhiṣyamāṇe bodhiṣyamāṇāni
Vocativebodhiṣyamāṇa bodhiṣyamāṇe bodhiṣyamāṇāni
Accusativebodhiṣyamāṇam bodhiṣyamāṇe bodhiṣyamāṇāni
Instrumentalbodhiṣyamāṇena bodhiṣyamāṇābhyām bodhiṣyamāṇaiḥ
Dativebodhiṣyamāṇāya bodhiṣyamāṇābhyām bodhiṣyamāṇebhyaḥ
Ablativebodhiṣyamāṇāt bodhiṣyamāṇābhyām bodhiṣyamāṇebhyaḥ
Genitivebodhiṣyamāṇasya bodhiṣyamāṇayoḥ bodhiṣyamāṇānām
Locativebodhiṣyamāṇe bodhiṣyamāṇayoḥ bodhiṣyamāṇeṣu

Compound bodhiṣyamāṇa -

Adverb -bodhiṣyamāṇam -bodhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria