Declension table of ?bodhayitṛ

Deva

MasculineSingularDualPlural
Nominativebodhayitā bodhayitārau bodhayitāraḥ
Vocativebodhayitaḥ bodhayitārau bodhayitāraḥ
Accusativebodhayitāram bodhayitārau bodhayitṝn
Instrumentalbodhayitrā bodhayitṛbhyām bodhayitṛbhiḥ
Dativebodhayitre bodhayitṛbhyām bodhayitṛbhyaḥ
Ablativebodhayituḥ bodhayitṛbhyām bodhayitṛbhyaḥ
Genitivebodhayituḥ bodhayitroḥ bodhayitṝṇām
Locativebodhayitari bodhayitroḥ bodhayitṛṣu

Compound bodhayitṛ -

Adverb -bodhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria