Declension table of ?bodhayiṣyat

Deva

MasculineSingularDualPlural
Nominativebodhayiṣyan bodhayiṣyantau bodhayiṣyantaḥ
Vocativebodhayiṣyan bodhayiṣyantau bodhayiṣyantaḥ
Accusativebodhayiṣyantam bodhayiṣyantau bodhayiṣyataḥ
Instrumentalbodhayiṣyatā bodhayiṣyadbhyām bodhayiṣyadbhiḥ
Dativebodhayiṣyate bodhayiṣyadbhyām bodhayiṣyadbhyaḥ
Ablativebodhayiṣyataḥ bodhayiṣyadbhyām bodhayiṣyadbhyaḥ
Genitivebodhayiṣyataḥ bodhayiṣyatoḥ bodhayiṣyatām
Locativebodhayiṣyati bodhayiṣyatoḥ bodhayiṣyatsu

Compound bodhayiṣyat -

Adverb -bodhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria