सुबन्तावली ?बोधयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबोधयिष्यन्ती बोधयिष्यन्त्यौ बोधयिष्यन्त्यः
सम्बोधनम्बोधयिष्यन्ति बोधयिष्यन्त्यौ बोधयिष्यन्त्यः
द्वितीयाबोधयिष्यन्तीम् बोधयिष्यन्त्यौ बोधयिष्यन्तीः
तृतीयाबोधयिष्यन्त्या बोधयिष्यन्तीभ्याम् बोधयिष्यन्तीभिः
चतुर्थीबोधयिष्यन्त्यै बोधयिष्यन्तीभ्याम् बोधयिष्यन्तीभ्यः
पञ्चमीबोधयिष्यन्त्याः बोधयिष्यन्तीभ्याम् बोधयिष्यन्तीभ्यः
षष्ठीबोधयिष्यन्त्याः बोधयिष्यन्त्योः बोधयिष्यन्तीनाम्
सप्तमीबोधयिष्यन्त्याम् बोधयिष्यन्त्योः बोधयिष्यन्तीषु

समास बोधयिष्यन्ति बोधयिष्यन्ती

अव्यय ॰बोधयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria