सुबन्तावली ?बोधयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबोधयिष्यमाणः बोधयिष्यमाणौ बोधयिष्यमाणाः
सम्बोधनम्बोधयिष्यमाण बोधयिष्यमाणौ बोधयिष्यमाणाः
द्वितीयाबोधयिष्यमाणम् बोधयिष्यमाणौ बोधयिष्यमाणान्
तृतीयाबोधयिष्यमाणेन बोधयिष्यमाणाभ्याम् बोधयिष्यमाणैः बोधयिष्यमाणेभिः
चतुर्थीबोधयिष्यमाणाय बोधयिष्यमाणाभ्याम् बोधयिष्यमाणेभ्यः
पञ्चमीबोधयिष्यमाणात् बोधयिष्यमाणाभ्याम् बोधयिष्यमाणेभ्यः
षष्ठीबोधयिष्यमाणस्य बोधयिष्यमाणयोः बोधयिष्यमाणानाम्
सप्तमीबोधयिष्यमाणे बोधयिष्यमाणयोः बोधयिष्यमाणेषु

समास बोधयिष्यमाण

अव्यय ॰बोधयिष्यमाणम् ॰बोधयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria