Declension table of ?bodhayat

Deva

NeuterSingularDualPlural
Nominativebodhayat bodhayantī bodhayatī bodhayanti
Vocativebodhayat bodhayantī bodhayatī bodhayanti
Accusativebodhayat bodhayantī bodhayatī bodhayanti
Instrumentalbodhayatā bodhayadbhyām bodhayadbhiḥ
Dativebodhayate bodhayadbhyām bodhayadbhyaḥ
Ablativebodhayataḥ bodhayadbhyām bodhayadbhyaḥ
Genitivebodhayataḥ bodhayatoḥ bodhayatām
Locativebodhayati bodhayatoḥ bodhayatsu

Adverb -bodhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria